Declension table of bhīmadhanvan

Deva

MasculineSingularDualPlural
Nominativebhīmadhanvā bhīmadhanvānau bhīmadhanvānaḥ
Vocativebhīmadhanvan bhīmadhanvānau bhīmadhanvānaḥ
Accusativebhīmadhanvānam bhīmadhanvānau bhīmadhanvanaḥ
Instrumentalbhīmadhanvanā bhīmadhanvabhyām bhīmadhanvabhiḥ
Dativebhīmadhanvane bhīmadhanvabhyām bhīmadhanvabhyaḥ
Ablativebhīmadhanvanaḥ bhīmadhanvabhyām bhīmadhanvabhyaḥ
Genitivebhīmadhanvanaḥ bhīmadhanvanoḥ bhīmadhanvanām
Locativebhīmadhanvani bhīmadhanvanoḥ bhīmadhanvasu

Compound bhīmadhanva -

Adverb -bhīmadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria