Declension table of ?bhīmadhanvāyanī

Deva

FeminineSingularDualPlural
Nominativebhīmadhanvāyanī bhīmadhanvāyanyau bhīmadhanvāyanyaḥ
Vocativebhīmadhanvāyani bhīmadhanvāyanyau bhīmadhanvāyanyaḥ
Accusativebhīmadhanvāyanīm bhīmadhanvāyanyau bhīmadhanvāyanīḥ
Instrumentalbhīmadhanvāyanyā bhīmadhanvāyanībhyām bhīmadhanvāyanībhiḥ
Dativebhīmadhanvāyanyai bhīmadhanvāyanībhyām bhīmadhanvāyanībhyaḥ
Ablativebhīmadhanvāyanyāḥ bhīmadhanvāyanībhyām bhīmadhanvāyanībhyaḥ
Genitivebhīmadhanvāyanyāḥ bhīmadhanvāyanyoḥ bhīmadhanvāyanīnām
Locativebhīmadhanvāyanyām bhīmadhanvāyanyoḥ bhīmadhanvāyanīṣu

Compound bhīmadhanvāyani - bhīmadhanvāyanī -

Adverb -bhīmadhanvāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria