Declension table of ?bhīmadhanvāyana

Deva

NeuterSingularDualPlural
Nominativebhīmadhanvāyanam bhīmadhanvāyane bhīmadhanvāyanāni
Vocativebhīmadhanvāyana bhīmadhanvāyane bhīmadhanvāyanāni
Accusativebhīmadhanvāyanam bhīmadhanvāyane bhīmadhanvāyanāni
Instrumentalbhīmadhanvāyanena bhīmadhanvāyanābhyām bhīmadhanvāyanaiḥ
Dativebhīmadhanvāyanāya bhīmadhanvāyanābhyām bhīmadhanvāyanebhyaḥ
Ablativebhīmadhanvāyanāt bhīmadhanvāyanābhyām bhīmadhanvāyanebhyaḥ
Genitivebhīmadhanvāyanasya bhīmadhanvāyanayoḥ bhīmadhanvāyanānām
Locativebhīmadhanvāyane bhīmadhanvāyanayoḥ bhīmadhanvāyaneṣu

Compound bhīmadhanvāyana -

Adverb -bhīmadhanvāyanam -bhīmadhanvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria