Declension table of ?bhīmadarśanā

Deva

FeminineSingularDualPlural
Nominativebhīmadarśanā bhīmadarśane bhīmadarśanāḥ
Vocativebhīmadarśane bhīmadarśane bhīmadarśanāḥ
Accusativebhīmadarśanām bhīmadarśane bhīmadarśanāḥ
Instrumentalbhīmadarśanayā bhīmadarśanābhyām bhīmadarśanābhiḥ
Dativebhīmadarśanāyai bhīmadarśanābhyām bhīmadarśanābhyaḥ
Ablativebhīmadarśanāyāḥ bhīmadarśanābhyām bhīmadarśanābhyaḥ
Genitivebhīmadarśanāyāḥ bhīmadarśanayoḥ bhīmadarśanānām
Locativebhīmadarśanāyām bhīmadarśanayoḥ bhīmadarśanāsu

Adverb -bhīmadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria