Declension table of ?bhīmadarśana

Deva

NeuterSingularDualPlural
Nominativebhīmadarśanam bhīmadarśane bhīmadarśanāni
Vocativebhīmadarśana bhīmadarśane bhīmadarśanāni
Accusativebhīmadarśanam bhīmadarśane bhīmadarśanāni
Instrumentalbhīmadarśanena bhīmadarśanābhyām bhīmadarśanaiḥ
Dativebhīmadarśanāya bhīmadarśanābhyām bhīmadarśanebhyaḥ
Ablativebhīmadarśanāt bhīmadarśanābhyām bhīmadarśanebhyaḥ
Genitivebhīmadarśanasya bhīmadarśanayoḥ bhīmadarśanānām
Locativebhīmadarśane bhīmadarśanayoḥ bhīmadarśaneṣu

Compound bhīmadarśana -

Adverb -bhīmadarśanam -bhīmadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria