Declension table of ?bhīmadarśana

Deva

MasculineSingularDualPlural
Nominativebhīmadarśanaḥ bhīmadarśanau bhīmadarśanāḥ
Vocativebhīmadarśana bhīmadarśanau bhīmadarśanāḥ
Accusativebhīmadarśanam bhīmadarśanau bhīmadarśanān
Instrumentalbhīmadarśanena bhīmadarśanābhyām bhīmadarśanaiḥ bhīmadarśanebhiḥ
Dativebhīmadarśanāya bhīmadarśanābhyām bhīmadarśanebhyaḥ
Ablativebhīmadarśanāt bhīmadarśanābhyām bhīmadarśanebhyaḥ
Genitivebhīmadarśanasya bhīmadarśanayoḥ bhīmadarśanānām
Locativebhīmadarśane bhīmadarśanayoḥ bhīmadarśaneṣu

Compound bhīmadarśana -

Adverb -bhīmadarśanam -bhīmadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria