Declension table of ?bhīmacandra

Deva

MasculineSingularDualPlural
Nominativebhīmacandraḥ bhīmacandrau bhīmacandrāḥ
Vocativebhīmacandra bhīmacandrau bhīmacandrāḥ
Accusativebhīmacandram bhīmacandrau bhīmacandrān
Instrumentalbhīmacandreṇa bhīmacandrābhyām bhīmacandraiḥ bhīmacandrebhiḥ
Dativebhīmacandrāya bhīmacandrābhyām bhīmacandrebhyaḥ
Ablativebhīmacandrāt bhīmacandrābhyām bhīmacandrebhyaḥ
Genitivebhīmacandrasya bhīmacandrayoḥ bhīmacandrāṇām
Locativebhīmacandre bhīmacandrayoḥ bhīmacandreṣu

Compound bhīmacandra -

Adverb -bhīmacandram -bhīmacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria