Declension table of ?bhīmabhuja

Deva

MasculineSingularDualPlural
Nominativebhīmabhujaḥ bhīmabhujau bhīmabhujāḥ
Vocativebhīmabhuja bhīmabhujau bhīmabhujāḥ
Accusativebhīmabhujam bhīmabhujau bhīmabhujān
Instrumentalbhīmabhujena bhīmabhujābhyām bhīmabhujaiḥ
Dativebhīmabhujāya bhīmabhujābhyām bhīmabhujebhyaḥ
Ablativebhīmabhujāt bhīmabhujābhyām bhīmabhujebhyaḥ
Genitivebhīmabhujasya bhīmabhujayoḥ bhīmabhujānām
Locativebhīmabhuje bhīmabhujayoḥ bhīmabhujeṣu

Compound bhīmabhuja -

Adverb -bhīmabhujam -bhīmabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria