Declension table of ?bhīmabhavā

Deva

FeminineSingularDualPlural
Nominativebhīmabhavā bhīmabhave bhīmabhavāḥ
Vocativebhīmabhave bhīmabhave bhīmabhavāḥ
Accusativebhīmabhavām bhīmabhave bhīmabhavāḥ
Instrumentalbhīmabhavayā bhīmabhavābhyām bhīmabhavābhiḥ
Dativebhīmabhavāyai bhīmabhavābhyām bhīmabhavābhyaḥ
Ablativebhīmabhavāyāḥ bhīmabhavābhyām bhīmabhavābhyaḥ
Genitivebhīmabhavāyāḥ bhīmabhavayoḥ bhīmabhavānām
Locativebhīmabhavāyām bhīmabhavayoḥ bhīmabhavāsu

Adverb -bhīmabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria