Declension table of ?bhīmabhaṭa

Deva

MasculineSingularDualPlural
Nominativebhīmabhaṭaḥ bhīmabhaṭau bhīmabhaṭāḥ
Vocativebhīmabhaṭa bhīmabhaṭau bhīmabhaṭāḥ
Accusativebhīmabhaṭam bhīmabhaṭau bhīmabhaṭān
Instrumentalbhīmabhaṭena bhīmabhaṭābhyām bhīmabhaṭaiḥ
Dativebhīmabhaṭāya bhīmabhaṭābhyām bhīmabhaṭebhyaḥ
Ablativebhīmabhaṭāt bhīmabhaṭābhyām bhīmabhaṭebhyaḥ
Genitivebhīmabhaṭasya bhīmabhaṭayoḥ bhīmabhaṭānām
Locativebhīmabhaṭe bhīmabhaṭayoḥ bhīmabhaṭeṣu

Compound bhīmabhaṭa -

Adverb -bhīmabhaṭam -bhīmabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria