Declension table of ?bhīmabala

Deva

MasculineSingularDualPlural
Nominativebhīmabalaḥ bhīmabalau bhīmabalāḥ
Vocativebhīmabala bhīmabalau bhīmabalāḥ
Accusativebhīmabalam bhīmabalau bhīmabalān
Instrumentalbhīmabalena bhīmabalābhyām bhīmabalaiḥ bhīmabalebhiḥ
Dativebhīmabalāya bhīmabalābhyām bhīmabalebhyaḥ
Ablativebhīmabalāt bhīmabalābhyām bhīmabalebhyaḥ
Genitivebhīmabalasya bhīmabalayoḥ bhīmabalānām
Locativebhīmabale bhīmabalayoḥ bhīmabaleṣu

Compound bhīmabala -

Adverb -bhīmabalam -bhīmabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria