Declension table of ?bhīmāmāhātmya

Deva

NeuterSingularDualPlural
Nominativebhīmāmāhātmyam bhīmāmāhātmye bhīmāmāhātmyāni
Vocativebhīmāmāhātmya bhīmāmāhātmye bhīmāmāhātmyāni
Accusativebhīmāmāhātmyam bhīmāmāhātmye bhīmāmāhātmyāni
Instrumentalbhīmāmāhātmyena bhīmāmāhātmyābhyām bhīmāmāhātmyaiḥ
Dativebhīmāmāhātmyāya bhīmāmāhātmyābhyām bhīmāmāhātmyebhyaḥ
Ablativebhīmāmāhātmyāt bhīmāmāhātmyābhyām bhīmāmāhātmyebhyaḥ
Genitivebhīmāmāhātmyasya bhīmāmāhātmyayoḥ bhīmāmāhātmyānām
Locativebhīmāmāhātmye bhīmāmāhātmyayoḥ bhīmāmāhātmyeṣu

Compound bhīmāmāhātmya -

Adverb -bhīmāmāhātmyam -bhīmāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria