Declension table of ?bhīmāṅgada

Deva

MasculineSingularDualPlural
Nominativebhīmāṅgadaḥ bhīmāṅgadau bhīmāṅgadāḥ
Vocativebhīmāṅgada bhīmāṅgadau bhīmāṅgadāḥ
Accusativebhīmāṅgadam bhīmāṅgadau bhīmāṅgadān
Instrumentalbhīmāṅgadena bhīmāṅgadābhyām bhīmāṅgadaiḥ bhīmāṅgadebhiḥ
Dativebhīmāṅgadāya bhīmāṅgadābhyām bhīmāṅgadebhyaḥ
Ablativebhīmāṅgadāt bhīmāṅgadābhyām bhīmāṅgadebhyaḥ
Genitivebhīmāṅgadasya bhīmāṅgadayoḥ bhīmāṅgadānām
Locativebhīmāṅgade bhīmāṅgadayoḥ bhīmāṅgadeṣu

Compound bhīmāṅgada -

Adverb -bhīmāṅgadam -bhīmāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria