Declension table of ?bhīmādyupākhyāna

Deva

NeuterSingularDualPlural
Nominativebhīmādyupākhyānam bhīmādyupākhyāne bhīmādyupākhyānāni
Vocativebhīmādyupākhyāna bhīmādyupākhyāne bhīmādyupākhyānāni
Accusativebhīmādyupākhyānam bhīmādyupākhyāne bhīmādyupākhyānāni
Instrumentalbhīmādyupākhyānena bhīmādyupākhyānābhyām bhīmādyupākhyānaiḥ
Dativebhīmādyupākhyānāya bhīmādyupākhyānābhyām bhīmādyupākhyānebhyaḥ
Ablativebhīmādyupākhyānāt bhīmādyupākhyānābhyām bhīmādyupākhyānebhyaḥ
Genitivebhīmādyupākhyānasya bhīmādyupākhyānayoḥ bhīmādyupākhyānānām
Locativebhīmādyupākhyāne bhīmādyupākhyānayoḥ bhīmādyupākhyāneṣu

Compound bhīmādyupākhyāna -

Adverb -bhīmādyupākhyānam -bhīmādyupākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria