Declension table of ?bhīṣugati

Deva

MasculineSingularDualPlural
Nominativebhīṣugatiḥ bhīṣugatī bhīṣugatayaḥ
Vocativebhīṣugate bhīṣugatī bhīṣugatayaḥ
Accusativebhīṣugatim bhīṣugatī bhīṣugatīn
Instrumentalbhīṣugatinā bhīṣugatibhyām bhīṣugatibhiḥ
Dativebhīṣugataye bhīṣugatibhyām bhīṣugatibhyaḥ
Ablativebhīṣugateḥ bhīṣugatibhyām bhīṣugatibhyaḥ
Genitivebhīṣugateḥ bhīṣugatyoḥ bhīṣugatīnām
Locativebhīṣugatau bhīṣugatyoḥ bhīṣugatiṣu

Compound bhīṣugati -

Adverb -bhīṣugati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria