Declension table of ?bhīṣmasvararāja

Deva

MasculineSingularDualPlural
Nominativebhīṣmasvararājaḥ bhīṣmasvararājau bhīṣmasvararājāḥ
Vocativebhīṣmasvararāja bhīṣmasvararājau bhīṣmasvararājāḥ
Accusativebhīṣmasvararājam bhīṣmasvararājau bhīṣmasvararājān
Instrumentalbhīṣmasvararājena bhīṣmasvararājābhyām bhīṣmasvararājaiḥ bhīṣmasvararājebhiḥ
Dativebhīṣmasvararājāya bhīṣmasvararājābhyām bhīṣmasvararājebhyaḥ
Ablativebhīṣmasvararājāt bhīṣmasvararājābhyām bhīṣmasvararājebhyaḥ
Genitivebhīṣmasvararājasya bhīṣmasvararājayoḥ bhīṣmasvararājānām
Locativebhīṣmasvararāje bhīṣmasvararājayoḥ bhīṣmasvararājeṣu

Compound bhīṣmasvararāja -

Adverb -bhīṣmasvararājam -bhīṣmasvararājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria