Declension table of ?bhīṣmasū

Deva

FeminineSingularDualPlural
Nominativebhīṣmasūḥ bhīṣmasuvau bhīṣmasuvaḥ
Vocativebhīṣmasūḥ bhīṣmasu bhīṣmasuvau bhīṣmasuvaḥ
Accusativebhīṣmasuvam bhīṣmasuvau bhīṣmasuvaḥ
Instrumentalbhīṣmasuvā bhīṣmasūbhyām bhīṣmasūbhiḥ
Dativebhīṣmasuvai bhīṣmasuve bhīṣmasūbhyām bhīṣmasūbhyaḥ
Ablativebhīṣmasuvāḥ bhīṣmasuvaḥ bhīṣmasūbhyām bhīṣmasūbhyaḥ
Genitivebhīṣmasuvāḥ bhīṣmasuvaḥ bhīṣmasuvoḥ bhīṣmasūnām bhīṣmasuvām
Locativebhīṣmasuvi bhīṣmasuvām bhīṣmasuvoḥ bhīṣmasūṣu

Compound bhīṣmasū -

Adverb -bhīṣmasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria