Declension table of ?bhīṣmapañjarastotra

Deva

NeuterSingularDualPlural
Nominativebhīṣmapañjarastotram bhīṣmapañjarastotre bhīṣmapañjarastotrāṇi
Vocativebhīṣmapañjarastotra bhīṣmapañjarastotre bhīṣmapañjarastotrāṇi
Accusativebhīṣmapañjarastotram bhīṣmapañjarastotre bhīṣmapañjarastotrāṇi
Instrumentalbhīṣmapañjarastotreṇa bhīṣmapañjarastotrābhyām bhīṣmapañjarastotraiḥ
Dativebhīṣmapañjarastotrāya bhīṣmapañjarastotrābhyām bhīṣmapañjarastotrebhyaḥ
Ablativebhīṣmapañjarastotrāt bhīṣmapañjarastotrābhyām bhīṣmapañjarastotrebhyaḥ
Genitivebhīṣmapañjarastotrasya bhīṣmapañjarastotrayoḥ bhīṣmapañjarastotrāṇām
Locativebhīṣmapañjarastotre bhīṣmapañjarastotrayoḥ bhīṣmapañjarastotreṣu

Compound bhīṣmapañjarastotra -

Adverb -bhīṣmapañjarastotram -bhīṣmapañjarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria