Declension table of ?bhīṣmamuktipradāyaka

Deva

MasculineSingularDualPlural
Nominativebhīṣmamuktipradāyakaḥ bhīṣmamuktipradāyakau bhīṣmamuktipradāyakāḥ
Vocativebhīṣmamuktipradāyaka bhīṣmamuktipradāyakau bhīṣmamuktipradāyakāḥ
Accusativebhīṣmamuktipradāyakam bhīṣmamuktipradāyakau bhīṣmamuktipradāyakān
Instrumentalbhīṣmamuktipradāyakena bhīṣmamuktipradāyakābhyām bhīṣmamuktipradāyakaiḥ bhīṣmamuktipradāyakebhiḥ
Dativebhīṣmamuktipradāyakāya bhīṣmamuktipradāyakābhyām bhīṣmamuktipradāyakebhyaḥ
Ablativebhīṣmamuktipradāyakāt bhīṣmamuktipradāyakābhyām bhīṣmamuktipradāyakebhyaḥ
Genitivebhīṣmamuktipradāyakasya bhīṣmamuktipradāyakayoḥ bhīṣmamuktipradāyakānām
Locativebhīṣmamuktipradāyake bhīṣmamuktipradāyakayoḥ bhīṣmamuktipradāyakeṣu

Compound bhīṣmamuktipradāyaka -

Adverb -bhīṣmamuktipradāyakam -bhīṣmamuktipradāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria