Declension table of ?bhīṣmamiśra

Deva

MasculineSingularDualPlural
Nominativebhīṣmamiśraḥ bhīṣmamiśrau bhīṣmamiśrāḥ
Vocativebhīṣmamiśra bhīṣmamiśrau bhīṣmamiśrāḥ
Accusativebhīṣmamiśram bhīṣmamiśrau bhīṣmamiśrān
Instrumentalbhīṣmamiśreṇa bhīṣmamiśrābhyām bhīṣmamiśraiḥ bhīṣmamiśrebhiḥ
Dativebhīṣmamiśrāya bhīṣmamiśrābhyām bhīṣmamiśrebhyaḥ
Ablativebhīṣmamiśrāt bhīṣmamiśrābhyām bhīṣmamiśrebhyaḥ
Genitivebhīṣmamiśrasya bhīṣmamiśrayoḥ bhīṣmamiśrāṇām
Locativebhīṣmamiśre bhīṣmamiśrayoḥ bhīṣmamiśreṣu

Compound bhīṣmamiśra -

Adverb -bhīṣmamiśram -bhīṣmamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria