Declension table of ?bhīṣmakātmajā

Deva

FeminineSingularDualPlural
Nominativebhīṣmakātmajā bhīṣmakātmaje bhīṣmakātmajāḥ
Vocativebhīṣmakātmaje bhīṣmakātmaje bhīṣmakātmajāḥ
Accusativebhīṣmakātmajām bhīṣmakātmaje bhīṣmakātmajāḥ
Instrumentalbhīṣmakātmajayā bhīṣmakātmajābhyām bhīṣmakātmajābhiḥ
Dativebhīṣmakātmajāyai bhīṣmakātmajābhyām bhīṣmakātmajābhyaḥ
Ablativebhīṣmakātmajāyāḥ bhīṣmakātmajābhyām bhīṣmakātmajābhyaḥ
Genitivebhīṣmakātmajāyāḥ bhīṣmakātmajayoḥ bhīṣmakātmajānām
Locativebhīṣmakātmajāyām bhīṣmakātmajayoḥ bhīṣmakātmajāsu

Adverb -bhīṣmakātmajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria