Declension table of bhīṣmāṣṭamī

Deva

FeminineSingularDualPlural
Nominativebhīṣmāṣṭamī bhīṣmāṣṭamyau bhīṣmāṣṭamyaḥ
Vocativebhīṣmāṣṭami bhīṣmāṣṭamyau bhīṣmāṣṭamyaḥ
Accusativebhīṣmāṣṭamīm bhīṣmāṣṭamyau bhīṣmāṣṭamīḥ
Instrumentalbhīṣmāṣṭamyā bhīṣmāṣṭamībhyām bhīṣmāṣṭamībhiḥ
Dativebhīṣmāṣṭamyai bhīṣmāṣṭamībhyām bhīṣmāṣṭamībhyaḥ
Ablativebhīṣmāṣṭamyāḥ bhīṣmāṣṭamībhyām bhīṣmāṣṭamībhyaḥ
Genitivebhīṣmāṣṭamyāḥ bhīṣmāṣṭamyoḥ bhīṣmāṣṭamīnām
Locativebhīṣmāṣṭamyām bhīṣmāṣṭamyoḥ bhīṣmāṣṭamīṣu

Compound bhīṣmāṣṭami - bhīṣmāṣṭamī -

Adverb -bhīṣmāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria