Declension table of ?bhīṣita

Deva

MasculineSingularDualPlural
Nominativebhīṣitaḥ bhīṣitau bhīṣitāḥ
Vocativebhīṣita bhīṣitau bhīṣitāḥ
Accusativebhīṣitam bhīṣitau bhīṣitān
Instrumentalbhīṣitena bhīṣitābhyām bhīṣitaiḥ bhīṣitebhiḥ
Dativebhīṣitāya bhīṣitābhyām bhīṣitebhyaḥ
Ablativebhīṣitāt bhīṣitābhyām bhīṣitebhyaḥ
Genitivebhīṣitasya bhīṣitayoḥ bhīṣitānām
Locativebhīṣite bhīṣitayoḥ bhīṣiteṣu

Compound bhīṣita -

Adverb -bhīṣitam -bhīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria