Declension table of ?bhīṣaka

Deva

MasculineSingularDualPlural
Nominativebhīṣakaḥ bhīṣakau bhīṣakāḥ
Vocativebhīṣaka bhīṣakau bhīṣakāḥ
Accusativebhīṣakam bhīṣakau bhīṣakān
Instrumentalbhīṣakeṇa bhīṣakābhyām bhīṣakaiḥ bhīṣakebhiḥ
Dativebhīṣakāya bhīṣakābhyām bhīṣakebhyaḥ
Ablativebhīṣakāt bhīṣakābhyām bhīṣakebhyaḥ
Genitivebhīṣakasya bhīṣakayoḥ bhīṣakāṇām
Locativebhīṣake bhīṣakayoḥ bhīṣakeṣu

Compound bhīṣaka -

Adverb -bhīṣakam -bhīṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria