Declension table of ?bhīṣaṭācārya

Deva

MasculineSingularDualPlural
Nominativebhīṣaṭācāryaḥ bhīṣaṭācāryau bhīṣaṭācāryāḥ
Vocativebhīṣaṭācārya bhīṣaṭācāryau bhīṣaṭācāryāḥ
Accusativebhīṣaṭācāryam bhīṣaṭācāryau bhīṣaṭācāryān
Instrumentalbhīṣaṭācāryeṇa bhīṣaṭācāryābhyām bhīṣaṭācāryaiḥ bhīṣaṭācāryebhiḥ
Dativebhīṣaṭācāryāya bhīṣaṭācāryābhyām bhīṣaṭācāryebhyaḥ
Ablativebhīṣaṭācāryāt bhīṣaṭācāryābhyām bhīṣaṭācāryebhyaḥ
Genitivebhīṣaṭācāryasya bhīṣaṭācāryayoḥ bhīṣaṭācāryāṇām
Locativebhīṣaṭācārye bhīṣaṭācāryayoḥ bhīṣaṭācāryeṣu

Compound bhīṣaṭācārya -

Adverb -bhīṣaṭācāryam -bhīṣaṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria