Declension table of bhīṣaṇatva

Deva

NeuterSingularDualPlural
Nominativebhīṣaṇatvam bhīṣaṇatve bhīṣaṇatvāni
Vocativebhīṣaṇatva bhīṣaṇatve bhīṣaṇatvāni
Accusativebhīṣaṇatvam bhīṣaṇatve bhīṣaṇatvāni
Instrumentalbhīṣaṇatvena bhīṣaṇatvābhyām bhīṣaṇatvaiḥ
Dativebhīṣaṇatvāya bhīṣaṇatvābhyām bhīṣaṇatvebhyaḥ
Ablativebhīṣaṇatvāt bhīṣaṇatvābhyām bhīṣaṇatvebhyaḥ
Genitivebhīṣaṇatvasya bhīṣaṇatvayoḥ bhīṣaṇatvānām
Locativebhīṣaṇatve bhīṣaṇatvayoḥ bhīṣaṇatveṣu

Compound bhīṣaṇatva -

Adverb -bhīṣaṇatvam -bhīṣaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria