Declension table of bhīṣaṇaka

Deva

MasculineSingularDualPlural
Nominativebhīṣaṇakaḥ bhīṣaṇakau bhīṣaṇakāḥ
Vocativebhīṣaṇaka bhīṣaṇakau bhīṣaṇakāḥ
Accusativebhīṣaṇakam bhīṣaṇakau bhīṣaṇakān
Instrumentalbhīṣaṇakena bhīṣaṇakābhyām bhīṣaṇakaiḥ bhīṣaṇakebhiḥ
Dativebhīṣaṇakāya bhīṣaṇakābhyām bhīṣaṇakebhyaḥ
Ablativebhīṣaṇakāt bhīṣaṇakābhyām bhīṣaṇakebhyaḥ
Genitivebhīṣaṇakasya bhīṣaṇakayoḥ bhīṣaṇakānām
Locativebhīṣaṇake bhīṣaṇakayoḥ bhīṣaṇakeṣu

Compound bhīṣaṇaka -

Adverb -bhīṣaṇakam -bhīṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria