Declension table of bhīṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhīṣaṇam bhīṣaṇe bhīṣaṇāni
Vocativebhīṣaṇa bhīṣaṇe bhīṣaṇāni
Accusativebhīṣaṇam bhīṣaṇe bhīṣaṇāni
Instrumentalbhīṣaṇena bhīṣaṇābhyām bhīṣaṇaiḥ
Dativebhīṣaṇāya bhīṣaṇābhyām bhīṣaṇebhyaḥ
Ablativebhīṣaṇāt bhīṣaṇābhyām bhīṣaṇebhyaḥ
Genitivebhīṣaṇasya bhīṣaṇayoḥ bhīṣaṇānām
Locativebhīṣaṇe bhīṣaṇayoḥ bhīṣaṇeṣu

Compound bhīṣaṇa -

Adverb -bhīṣaṇam -bhīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria