Declension table of ?bhidvatā

Deva

FeminineSingularDualPlural
Nominativebhidvatā bhidvate bhidvatāḥ
Vocativebhidvate bhidvate bhidvatāḥ
Accusativebhidvatām bhidvate bhidvatāḥ
Instrumentalbhidvatayā bhidvatābhyām bhidvatābhiḥ
Dativebhidvatāyai bhidvatābhyām bhidvatābhyaḥ
Ablativebhidvatāyāḥ bhidvatābhyām bhidvatābhyaḥ
Genitivebhidvatāyāḥ bhidvatayoḥ bhidvatānām
Locativebhidvatāyām bhidvatayoḥ bhidvatāsu

Adverb -bhidvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria