Declension table of ?bhidvat

Deva

MasculineSingularDualPlural
Nominativebhidvān bhidvantau bhidvantaḥ
Vocativebhidvan bhidvantau bhidvantaḥ
Accusativebhidvantam bhidvantau bhidvataḥ
Instrumentalbhidvatā bhidvadbhyām bhidvadbhiḥ
Dativebhidvate bhidvadbhyām bhidvadbhyaḥ
Ablativebhidvataḥ bhidvadbhyām bhidvadbhyaḥ
Genitivebhidvataḥ bhidvatoḥ bhidvatām
Locativebhidvati bhidvatoḥ bhidvatsu

Compound bhidvat -

Adverb -bhidvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria