Declension table of bhidura

Deva

MasculineSingularDualPlural
Nominativebhiduraḥ bhidurau bhidurāḥ
Vocativebhidura bhidurau bhidurāḥ
Accusativebhiduram bhidurau bhidurān
Instrumentalbhidureṇa bhidurābhyām bhiduraiḥ bhidurebhiḥ
Dativebhidurāya bhidurābhyām bhidurebhyaḥ
Ablativebhidurāt bhidurābhyām bhidurebhyaḥ
Genitivebhidurasya bhidurayoḥ bhidurāṇām
Locativebhidure bhidurayoḥ bhidureṣu

Compound bhidura -

Adverb -bhiduram -bhidurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria