Declension table of ?bhidatha

Deva

MasculineSingularDualPlural
Nominativebhidathaḥ bhidathau bhidathāḥ
Vocativebhidatha bhidathau bhidathāḥ
Accusativebhidatham bhidathau bhidathān
Instrumentalbhidathena bhidathābhyām bhidathaiḥ bhidathebhiḥ
Dativebhidathāya bhidathābhyām bhidathebhyaḥ
Ablativebhidathāt bhidathābhyām bhidathebhyaḥ
Genitivebhidathasya bhidathayoḥ bhidathānām
Locativebhidathe bhidathayoḥ bhidatheṣu

Compound bhidatha -

Adverb -bhidatham -bhidathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria