Declension table of ?bhidāpana

Deva

NeuterSingularDualPlural
Nominativebhidāpanam bhidāpane bhidāpanāni
Vocativebhidāpana bhidāpane bhidāpanāni
Accusativebhidāpanam bhidāpane bhidāpanāni
Instrumentalbhidāpanena bhidāpanābhyām bhidāpanaiḥ
Dativebhidāpanāya bhidāpanābhyām bhidāpanebhyaḥ
Ablativebhidāpanāt bhidāpanābhyām bhidāpanebhyaḥ
Genitivebhidāpanasya bhidāpanayoḥ bhidāpanānām
Locativebhidāpane bhidāpanayoḥ bhidāpaneṣu

Compound bhidāpana -

Adverb -bhidāpanam -bhidāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria