Declension table of ?bhidākara

Deva

NeuterSingularDualPlural
Nominativebhidākaram bhidākare bhidākarāṇi
Vocativebhidākara bhidākare bhidākarāṇi
Accusativebhidākaram bhidākare bhidākarāṇi
Instrumentalbhidākareṇa bhidākarābhyām bhidākaraiḥ
Dativebhidākarāya bhidākarābhyām bhidākarebhyaḥ
Ablativebhidākarāt bhidākarābhyām bhidākarebhyaḥ
Genitivebhidākarasya bhidākarayoḥ bhidākarāṇām
Locativebhidākare bhidākarayoḥ bhidākareṣu

Compound bhidākara -

Adverb -bhidākaram -bhidākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria