Declension table of ?bhiṣaktva

Deva

NeuterSingularDualPlural
Nominativebhiṣaktvam bhiṣaktve bhiṣaktvāni
Vocativebhiṣaktva bhiṣaktve bhiṣaktvāni
Accusativebhiṣaktvam bhiṣaktve bhiṣaktvāni
Instrumentalbhiṣaktvena bhiṣaktvābhyām bhiṣaktvaiḥ
Dativebhiṣaktvāya bhiṣaktvābhyām bhiṣaktvebhyaḥ
Ablativebhiṣaktvāt bhiṣaktvābhyām bhiṣaktvebhyaḥ
Genitivebhiṣaktvasya bhiṣaktvayoḥ bhiṣaktvānām
Locativebhiṣaktve bhiṣaktvayoḥ bhiṣaktveṣu

Compound bhiṣaktva -

Adverb -bhiṣaktvam -bhiṣaktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria