Declension table of ?bhiṣaktara

Deva

NeuterSingularDualPlural
Nominativebhiṣaktaram bhiṣaktare bhiṣaktarāṇi
Vocativebhiṣaktara bhiṣaktare bhiṣaktarāṇi
Accusativebhiṣaktaram bhiṣaktare bhiṣaktarāṇi
Instrumentalbhiṣaktareṇa bhiṣaktarābhyām bhiṣaktaraiḥ
Dativebhiṣaktarāya bhiṣaktarābhyām bhiṣaktarebhyaḥ
Ablativebhiṣaktarāt bhiṣaktarābhyām bhiṣaktarebhyaḥ
Genitivebhiṣaktarasya bhiṣaktarayoḥ bhiṣaktarāṇām
Locativebhiṣaktare bhiṣaktarayoḥ bhiṣaktareṣu

Compound bhiṣaktara -

Adverb -bhiṣaktaram -bhiṣaktarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria