Declension table of ?bhiṣaktama

Deva

NeuterSingularDualPlural
Nominativebhiṣaktamam bhiṣaktame bhiṣaktamāni
Vocativebhiṣaktama bhiṣaktame bhiṣaktamāni
Accusativebhiṣaktamam bhiṣaktame bhiṣaktamāni
Instrumentalbhiṣaktamena bhiṣaktamābhyām bhiṣaktamaiḥ
Dativebhiṣaktamāya bhiṣaktamābhyām bhiṣaktamebhyaḥ
Ablativebhiṣaktamāt bhiṣaktamābhyām bhiṣaktamebhyaḥ
Genitivebhiṣaktamasya bhiṣaktamayoḥ bhiṣaktamānām
Locativebhiṣaktame bhiṣaktamayoḥ bhiṣaktameṣu

Compound bhiṣaktama -

Adverb -bhiṣaktamam -bhiṣaktamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria