Declension table of ?bhiṣakpāśa

Deva

MasculineSingularDualPlural
Nominativebhiṣakpāśaḥ bhiṣakpāśau bhiṣakpāśāḥ
Vocativebhiṣakpāśa bhiṣakpāśau bhiṣakpāśāḥ
Accusativebhiṣakpāśam bhiṣakpāśau bhiṣakpāśān
Instrumentalbhiṣakpāśena bhiṣakpāśābhyām bhiṣakpāśaiḥ bhiṣakpāśebhiḥ
Dativebhiṣakpāśāya bhiṣakpāśābhyām bhiṣakpāśebhyaḥ
Ablativebhiṣakpāśāt bhiṣakpāśābhyām bhiṣakpāśebhyaḥ
Genitivebhiṣakpāśasya bhiṣakpāśayoḥ bhiṣakpāśānām
Locativebhiṣakpāśe bhiṣakpāśayoḥ bhiṣakpāśeṣu

Compound bhiṣakpāśa -

Adverb -bhiṣakpāśam -bhiṣakpāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria