Declension table of ?bhiṣakcakranidāna

Deva

NeuterSingularDualPlural
Nominativebhiṣakcakranidānam bhiṣakcakranidāne bhiṣakcakranidānāni
Vocativebhiṣakcakranidāna bhiṣakcakranidāne bhiṣakcakranidānāni
Accusativebhiṣakcakranidānam bhiṣakcakranidāne bhiṣakcakranidānāni
Instrumentalbhiṣakcakranidānena bhiṣakcakranidānābhyām bhiṣakcakranidānaiḥ
Dativebhiṣakcakranidānāya bhiṣakcakranidānābhyām bhiṣakcakranidānebhyaḥ
Ablativebhiṣakcakranidānāt bhiṣakcakranidānābhyām bhiṣakcakranidānebhyaḥ
Genitivebhiṣakcakranidānasya bhiṣakcakranidānayoḥ bhiṣakcakranidānānām
Locativebhiṣakcakranidāne bhiṣakcakranidānayoḥ bhiṣakcakranidāneṣu

Compound bhiṣakcakranidāna -

Adverb -bhiṣakcakranidānam -bhiṣakcakranidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria