Declension table of ?bhiṣajāvarta

Deva

MasculineSingularDualPlural
Nominativebhiṣajāvartaḥ bhiṣajāvartau bhiṣajāvartāḥ
Vocativebhiṣajāvarta bhiṣajāvartau bhiṣajāvartāḥ
Accusativebhiṣajāvartam bhiṣajāvartau bhiṣajāvartān
Instrumentalbhiṣajāvartena bhiṣajāvartābhyām bhiṣajāvartaiḥ
Dativebhiṣajāvartāya bhiṣajāvartābhyām bhiṣajāvartebhyaḥ
Ablativebhiṣajāvartāt bhiṣajāvartābhyām bhiṣajāvartebhyaḥ
Genitivebhiṣajāvartasya bhiṣajāvartayoḥ bhiṣajāvartānām
Locativebhiṣajāvarte bhiṣajāvartayoḥ bhiṣajāvarteṣu

Compound bhiṣajāvarta -

Adverb -bhiṣajāvartam -bhiṣajāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria