Declension table of ?bhiṣaja

Deva

MasculineSingularDualPlural
Nominativebhiṣajaḥ bhiṣajau bhiṣajāḥ
Vocativebhiṣaja bhiṣajau bhiṣajāḥ
Accusativebhiṣajam bhiṣajau bhiṣajān
Instrumentalbhiṣajena bhiṣajābhyām bhiṣajaiḥ bhiṣajebhiḥ
Dativebhiṣajāya bhiṣajābhyām bhiṣajebhyaḥ
Ablativebhiṣajāt bhiṣajābhyām bhiṣajebhyaḥ
Genitivebhiṣajasya bhiṣajayoḥ bhiṣajānām
Locativebhiṣaje bhiṣajayoḥ bhiṣajeṣu

Compound bhiṣaja -

Adverb -bhiṣajam -bhiṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria