Declension table of bhiṣaj

Deva

MasculineSingularDualPlural
Nominativebhiṣak bhiṣajau bhiṣajaḥ
Vocativebhiṣak bhiṣajau bhiṣajaḥ
Accusativebhiṣajam bhiṣajau bhiṣajaḥ
Instrumentalbhiṣajā bhiṣagbhyām bhiṣagbhiḥ
Dativebhiṣaje bhiṣagbhyām bhiṣagbhyaḥ
Ablativebhiṣajaḥ bhiṣagbhyām bhiṣagbhyaḥ
Genitivebhiṣajaḥ bhiṣajoḥ bhiṣajām
Locativebhiṣaji bhiṣajoḥ bhiṣakṣu

Compound bhiṣak -

Adverb -bhiṣak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria