Declension table of ?bhiṣagvatī

Deva

FeminineSingularDualPlural
Nominativebhiṣagvatī bhiṣagvatyau bhiṣagvatyaḥ
Vocativebhiṣagvati bhiṣagvatyau bhiṣagvatyaḥ
Accusativebhiṣagvatīm bhiṣagvatyau bhiṣagvatīḥ
Instrumentalbhiṣagvatyā bhiṣagvatībhyām bhiṣagvatībhiḥ
Dativebhiṣagvatyai bhiṣagvatībhyām bhiṣagvatībhyaḥ
Ablativebhiṣagvatyāḥ bhiṣagvatībhyām bhiṣagvatībhyaḥ
Genitivebhiṣagvatyāḥ bhiṣagvatyoḥ bhiṣagvatīnām
Locativebhiṣagvatyām bhiṣagvatyoḥ bhiṣagvatīṣu

Compound bhiṣagvati - bhiṣagvatī -

Adverb -bhiṣagvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria