Declension table of ?bhiṣagvara

Deva

MasculineSingularDualPlural
Nominativebhiṣagvaraḥ bhiṣagvarau bhiṣagvarāḥ
Vocativebhiṣagvara bhiṣagvarau bhiṣagvarāḥ
Accusativebhiṣagvaram bhiṣagvarau bhiṣagvarān
Instrumentalbhiṣagvareṇa bhiṣagvarābhyām bhiṣagvaraiḥ
Dativebhiṣagvarāya bhiṣagvarābhyām bhiṣagvarebhyaḥ
Ablativebhiṣagvarāt bhiṣagvarābhyām bhiṣagvarebhyaḥ
Genitivebhiṣagvarasya bhiṣagvarayoḥ bhiṣagvarāṇām
Locativebhiṣagvare bhiṣagvarayoḥ bhiṣagvareṣu

Compound bhiṣagvara -

Adverb -bhiṣagvaram -bhiṣagvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria