Declension table of ?bhiṣagbhadrā

Deva

FeminineSingularDualPlural
Nominativebhiṣagbhadrā bhiṣagbhadre bhiṣagbhadrāḥ
Vocativebhiṣagbhadre bhiṣagbhadre bhiṣagbhadrāḥ
Accusativebhiṣagbhadrām bhiṣagbhadre bhiṣagbhadrāḥ
Instrumentalbhiṣagbhadrayā bhiṣagbhadrābhyām bhiṣagbhadrābhiḥ
Dativebhiṣagbhadrāyai bhiṣagbhadrābhyām bhiṣagbhadrābhyaḥ
Ablativebhiṣagbhadrāyāḥ bhiṣagbhadrābhyām bhiṣagbhadrābhyaḥ
Genitivebhiṣagbhadrāyāḥ bhiṣagbhadrayoḥ bhiṣagbhadrāṇām
Locativebhiṣagbhadrāyām bhiṣagbhadrayoḥ bhiṣagbhadrāsu

Adverb -bhiṣagbhadram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria