Declension table of ?bhiṣaṅmātṛ

Deva

FeminineSingularDualPlural
Nominativebhiṣaṅmātā bhiṣaṅmātārau bhiṣaṅmātāraḥ
Vocativebhiṣaṅmātaḥ bhiṣaṅmātārau bhiṣaṅmātāraḥ
Accusativebhiṣaṅmātāram bhiṣaṅmātārau bhiṣaṅmātṝḥ
Instrumentalbhiṣaṅmātrā bhiṣaṅmātṛbhyām bhiṣaṅmātṛbhiḥ
Dativebhiṣaṅmātre bhiṣaṅmātṛbhyām bhiṣaṅmātṛbhyaḥ
Ablativebhiṣaṅmātuḥ bhiṣaṅmātṛbhyām bhiṣaṅmātṛbhyaḥ
Genitivebhiṣaṅmātuḥ bhiṣaṅmātroḥ bhiṣaṅmātṝṇām
Locativebhiṣaṅmātari bhiṣaṅmātroḥ bhiṣaṅmātṛṣu

Compound bhiṣaṅmātṛ -

Adverb -bhiṣaṅmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria