Declension table of ?bhiṣāyakapura

Deva

NeuterSingularDualPlural
Nominativebhiṣāyakapuram bhiṣāyakapure bhiṣāyakapurāṇi
Vocativebhiṣāyakapura bhiṣāyakapure bhiṣāyakapurāṇi
Accusativebhiṣāyakapuram bhiṣāyakapure bhiṣāyakapurāṇi
Instrumentalbhiṣāyakapureṇa bhiṣāyakapurābhyām bhiṣāyakapuraiḥ
Dativebhiṣāyakapurāya bhiṣāyakapurābhyām bhiṣāyakapurebhyaḥ
Ablativebhiṣāyakapurāt bhiṣāyakapurābhyām bhiṣāyakapurebhyaḥ
Genitivebhiṣāyakapurasya bhiṣāyakapurayoḥ bhiṣāyakapurāṇām
Locativebhiṣāyakapure bhiṣāyakapurayoḥ bhiṣāyakapureṣu

Compound bhiṣāyakapura -

Adverb -bhiṣāyakapuram -bhiṣāyakapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria