Declension table of ?bhiṣāyaka

Deva

MasculineSingularDualPlural
Nominativebhiṣāyakaḥ bhiṣāyakau bhiṣāyakāḥ
Vocativebhiṣāyaka bhiṣāyakau bhiṣāyakāḥ
Accusativebhiṣāyakam bhiṣāyakau bhiṣāyakān
Instrumentalbhiṣāyakeṇa bhiṣāyakābhyām bhiṣāyakaiḥ bhiṣāyakebhiḥ
Dativebhiṣāyakāya bhiṣāyakābhyām bhiṣāyakebhyaḥ
Ablativebhiṣāyakāt bhiṣāyakābhyām bhiṣāyakebhyaḥ
Genitivebhiṣāyakasya bhiṣāyakayoḥ bhiṣāyakāṇām
Locativebhiṣāyake bhiṣāyakayoḥ bhiṣāyakeṣu

Compound bhiṣāyaka -

Adverb -bhiṣāyakam -bhiṣāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria