Declension table of ?bhiṇḍītaka

Deva

MasculineSingularDualPlural
Nominativebhiṇḍītakaḥ bhiṇḍītakau bhiṇḍītakāḥ
Vocativebhiṇḍītaka bhiṇḍītakau bhiṇḍītakāḥ
Accusativebhiṇḍītakam bhiṇḍītakau bhiṇḍītakān
Instrumentalbhiṇḍītakena bhiṇḍītakābhyām bhiṇḍītakaiḥ bhiṇḍītakebhiḥ
Dativebhiṇḍītakāya bhiṇḍītakābhyām bhiṇḍītakebhyaḥ
Ablativebhiṇḍītakāt bhiṇḍītakābhyām bhiṇḍītakebhyaḥ
Genitivebhiṇḍītakasya bhiṇḍītakayoḥ bhiṇḍītakānām
Locativebhiṇḍītake bhiṇḍītakayoḥ bhiṇḍītakeṣu

Compound bhiṇḍītaka -

Adverb -bhiṇḍītakam -bhiṇḍītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria