Declension table of ?bhiṇḍaka

Deva

MasculineSingularDualPlural
Nominativebhiṇḍakaḥ bhiṇḍakau bhiṇḍakāḥ
Vocativebhiṇḍaka bhiṇḍakau bhiṇḍakāḥ
Accusativebhiṇḍakam bhiṇḍakau bhiṇḍakān
Instrumentalbhiṇḍakena bhiṇḍakābhyām bhiṇḍakaiḥ bhiṇḍakebhiḥ
Dativebhiṇḍakāya bhiṇḍakābhyām bhiṇḍakebhyaḥ
Ablativebhiṇḍakāt bhiṇḍakābhyām bhiṇḍakebhyaḥ
Genitivebhiṇḍakasya bhiṇḍakayoḥ bhiṇḍakānām
Locativebhiṇḍake bhiṇḍakayoḥ bhiṇḍakeṣu

Compound bhiṇḍaka -

Adverb -bhiṇḍakam -bhiṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria